Book Title: Tarksangrah Vyakhya Nyay Bodhini
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्या-बो त्वंवन्हीवर्तते।तथाचधूमव्यापकवन्हिसामानाधिकरण्यव्याप्तिरितिफलिताइतीयमन्वयज्याप्तिः 12 सिद्धांतानुसारेणापूर्वपक्षव्याप्तिस्तसाध्याभाववत्तित्व।साध्यतावच्छेदक संबंधावच्छिन्नसा ध्यतावच्छेदकावच्छिन्नप्रतियोगिताकप्रतियोगितावच्छेदकसंबंधावच्छिन्न प्रतियोगिताक्छेद कावच्छिनवैयधिकरण्यावच्छिन्नाभाववनिरूपितहेतुतोरच्छेदकसंबंधावच्छिन रत्तित्वत्ता विच्छिन्न प्रतियोगिताकाभावोव्याप्तिरित्यर्थः॥ तच्चकेवलान्वयिन्यव्याप्तमितिसिद्धांतानुसरणं॥ नुमा विभजते॥स्वार्थमिति स्वार्थानुमाननामन्यायाप्रयोज्यानुमान। नत्रयोज्यानुमानंपरा थानमान॥न्यायत्वंचप्रतिज्ञाद्यवयवपंचकसमुदायत्वं अवयवत्वंचप्रतिज्ञायन्यतमत्वंशी न्वयेनेति ॥साध्यसामानाधिकरण्यरूपान्वयव्याप्तिमानित्यर्थः॥व्यतिरेकेणेति॥ व्यतिरेकोना |माभावः। तथाचसाध्याभावहे त्वभावयोातितिरेकव्याप्तिः॥अयंचहेतुर्यत्रयत्रबन्यभा, राम वस्नत्रधूमाभाव इति॥यत्रपदवीप्सयावन्त्यभावव तियावतिधूमाभावग्रहणेयायत्वस्यव्यापं 12 For Private and Personal Use Only

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42