Book Title: Tarksangrah Vyakhya Nyay Bodhini
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |तस्यात्॥गंधाभावाभाववत्लालगंधवत्वात्।नतथा॥इतरभेदाभाववतीन॥किंतइनरभेदाभावा भाववतीदतरभेदवतीतिपर्यवसन्नइतिपक्षलक्षणमाह॥संदिग्धेनिसाध्यप्रकारकसैदेहविशे ध्यत्वपक्षबासदेहश्वपर्वतोवन्हिमानवेत्याकारकः॥इचलक्षणअनुमितेः पूर्वसाध्यसंदेहोनि. यमेनजापतइत्यभिप्रायेणप्राचीनःहतंगगगनविशेष्यकमेघपकारकसेदेहाभावद शयामपिग्रह मध्यस्थपुरुषस्यपनगर्जितश्रवणेनगगनमैघचदित्याकारकगगनबावच्छिन्नोद्देश्यनानिरूपित मेघत्वावच्छिन्नविधेयताकानुमितिदर्शनातप्राचीनलक्षणविहायनवीनरनमित्युद्देश्यत्वंपसत्व मितिस्थिरीकृतसपसलसणमाहानिवितेति।साध्यप्रकारकनिनयविशेष्यत्वंसपक्षत्वानिश्च यश्वमहानसंवन्हिमदित्याकारकः॥विपसलसणमाह। निश्चितसाध्याभाववानिति।साध्याभाव प्रकारकनिश्चयविशेष्यत्वं विपसत्वं॥निश्पश्चह्नदोवन्यभाववानियाकारकः॥सदेनूनिरूप्य हेत्वाभासान्निरूपयति॥सव्यभिचारेति हेतुवदाभासंतति हेत्वाभासाः दुटहेतवः॥ दोषाश्चय For Private and Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42