Book Title: Tarksangrah Vyakhya Nyay Bodhini
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatith.org Acharya Shri Kailassagarsuri Gyanmandir न्यानोतिरेकित्वं यथेनिभित्रपृथिचीत्वावच्छिन्नपक्षः॥पृथिवीतरजलादिभेदःसाध्यं गंधवत्वहेतुः। 13 अत्रयाँधवत्तरितरेभ्योभियनेयथेत्यन्वयदृष्टांताभावाइंधव्यापकेतरभेटुसामानाधिकरण्यरू पान्नयव्याप्तिग्रहासंभवः॥किंतुयत्रपत्रपृथिवीतरभेदाभावस्तत्रगंधाभावोयथाजलादिमिति। व्यतिरेकदृष्टशतेजलादावितरभेदाभावरूपसाध्याभावव्यापकतागंधाभावेशद्यते॥इममेवामिनसि निधाययदि नरेभ्योनभिद्यतेनतहधवद्यथाजसमितियथेनमूलकारोव्यतिरेकव्याप्तिमेवपदर्शित वान्॥एवंप्रकारेणव्यतिरेकल्याप्तियहानंतरमितरभेदाभावव्यापकीभूताभावपतियोगिगंधवती, पृथिवीत्याकारकन्यतिरेकपरामर्शात्पृथिवीत्वावच्छिन्नोद्देश्यतानिरूपितेतरभेदत्वावच्छिन्नवि घियताकापृथिवीइतरभेदवतीयाकारकानुमिनिर्जायतइतितत्वंयथाश्रुतमूलार्थस्तुयज्जलं इतरेभ्योनभिद्यतेइतरभेदाभाववतनतईपवनजलमितरभेदाभावव्यापकगैधाभाववतानचे राम यंतथा। इयंपृथिवी॥ननथा|गंधाभाववतीन॥किंतुतभावात्मकगंधरती॥ तस्मान्ननथा॥१३ For Private and Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42