Book Title: Tarksangrah Vyakhya Nyay Bodhini
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्रव्यमेनसमवायिकारणद्रव्येअवयवाःसमवायिकारणं॥अतोरणादावपिद्रव्य मेवसमवायि कारणमित्याशयेनाहपरवस्वगतरूपादेरिति॥समवायिकारणमित्पनुषज्यते॥असमवायिका रणलक्षयतिकार्येणेति ॥असमवायिकारण हि विधंगकार्पणसहकस्पिनर्थेसमवेतसत्यत्कार तरसमवायिकारणमित्यर्थः ॥कारणेनसहैकस्मिन्नर्थसमवेतसत्कारणसमवायिकारणमित्य परमित्यर्थः॥अत्रकारणेनेत्यस्यस्वकार्यसमवापिकारणेनेत्यर्थः ।जन्यद्रव्यमाअवयवसंयोगा मवापिकारणत्वासात्मककारे संयोगस्यैवासमवायिकारणत्वं दर्शयन्प्रय ममुदाहरति / यथातंतुसंयोगः परस्येति / परात्मक कार्यणस हैकस्मिन्नर्थततौसमवायसंबंधे नविद्यमानत्वेसतिकारणत्वात्सदात्मक कार्यप्रतितंतुसंयोगो समवापिकारणमित्यर्थः॥हितीयमा दाहरतिगतरूपमिति ॥कारणेनस्वकार्यकारणीभून पदेनसहएकस्मिन्नतेतीसमवेतंसत्सम वायसंबंधेनवर्तमानंसततंतुरूपंपरगतरूपतिकारणभवतिअनोसमवायिकारणतंतुरूपंपर For Private and Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42