Book Title: Tarksangrah Vyakhya Nyay Bodhini
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्या-बो सेजननीयेइंद्रियव्यापारतावोध्या। मानसपत्यसेतुआत्ममनःसेयोगस्यैवसाबोध्या।प्रत्य 9 सप्रमाणलसणमुलाप्रत्यक्षप्रमालक्षणमाहु॥ज्ञानाकरणमिति॥प्रत्यक्षप्रमालसणं॥व्याप्ति ज्ञानसादृश्यज्ञानपदज्ञानंचतदेवकरणं येषांतैअनुमित्युपमितिश ब्दाः तभिन्नत्वंप्रत्यक्षस्यमा प्रत्यक्षेइंद्रियस्यैवकरणत्वंनतुज्ञानस्यकरणत्वंलक्षणमीश्वरपत्यासाधारणं॥ईश्वरसः त्यक्षस्याजन्यत्वात्जन्यप्रत्यसस्यैवलक्षणाभिप्रायेणोत्तरमाह। इंद्रियार्थसनिकर्षतिजन्यप त्यसस्यैवलक्षणत्वाभिप्रायेणेलसणं विभजतेनिर्विकल्पकमिति॥ तलायति॥निष्प्रकारकमिति प्रकारतासन्यज्ञानत्वमेवनिर्विकल्पकत्वमित्यर्थः निर्विकल्लकेचतुर्थविषयतास्वीक्रियते॥त्रिविधा विषयतामध्येएकापितत्रनास्त्यतीविशेष्यताशून्यज्ञानत्वंसंसर्गलाशून्यज्ञानत्वमित्यपिलसा णसंभवति ॥सविकल्पकंलक्षपनि।समकारकमिति विषपनायाज्ञाननिरूपितत्वाज्ञानस्य राम विषयतानिरूपकत्वेनपकारनानिरूपकज्ञानत्वंसविकल्पकस्यलक्षणं स्वं विशेष्यतानिस्तक 9 For Private and Personal Use Only

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42