Book Title: Tarksangrah Vyakhya Nyay Bodhini
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ति॥ तदेतदिति॥यदसाधारणमिति ॥व्यापारवत्वेसतीत्यपिपूरणीयं ॥भन्यथातंतुकपालसंयो। गयोरतिव्याप्तिः॥तंतुकपालसंयोगयोरपिकार्यत्वातिरिक्तपरत्वघटत्वावच्छिन्नंप्रतिकारणत्व मिस्त्येवेति अतस्तत्रकरणत्ववारणायव्यापारवत्वेसनीतिकरणलक्षणेविशेषणंदेयाच्यापारवत्वं वनजन्यत्वेसतितजन्यजनकत्वंभवनिहिरंडजन्यतेसनिदंडजन्यघटजनकत्वाइम्यादेरतो दंडव्यापा रत्वंएवंकपालतंतुसंयोगादेरपिकपालतंनुव्यापारत्वं कपाल नुजन्यत्वेसनिकपालतंतुज|| न्यपरपटजनकत्वात्।करणलक्षणे साधारणत्वानुपादानेश्वरारशदेरपिल्यापारवत्त्वाकरपल स्यान्तत्रातिल्याप्तिवारणायासाधारणेतिविशेषणं॥षडिफेंद्रियभूनमत्यसप्रमाणस्यलक्षणमाह। नतिप्रमाभूतेषुप्रत्यक्षात्मकंज्ञानंचाक्षुषादिप्रत्यक्षतेन प्रतिव्यापारवदसाधारणकारणमिट्रिप भवति ॥अनःप्रत्याज्ञानकरणत्वं प्रत्यसस्यलक्षणं॥आयसन्निकर्षातिरिक्तचतुर्विधसन्निकर्ष णांसमवायरूपत्वेनेंद्रियजन्यत्वाभावाद्यापारत्वंनसंभवति ॥इंद्रियमनःसंयोगस्यैवबाह्य प्रत्या For Private and Personal Use Only

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42