Book Title: Tarksangrah Vyakhya Nyay Bodhini
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानत्वंसंसर्गतानिरूपकज्ञानत्वमित्यपिलक्षणसंभवति।उदाहरणंयथेति"दत्वावच्छिन्न विशेष्यतानिरूपकंडित्यत्वप्रकारकज्ञानंस विकल्पकमित्यर्थः॥चायुषादिप्रत्यक्षकारणीभ तान षडिधसंन्निकर्षान्तिभजते।संयोगदत्यादिनाव्यत्तिलौकिकाविषयतासंबंधेनचाक पत्वावच्छिन्नंप्रतिचक्षःसंयोगःकारणं॥द्रव्यसमवेतरत्तिलौकिकविषयतासंबंधेनचाक्षुषत्वाव च्छिन्नंप्रतिचसुःसंयुक्तसमवायस्यहेतुत्वं॥द्रव्यग्राहकाणींद्रियाणित्रीण्येव॥चसुस्त्वड्मनी सि। अन्यानिघाणरसनश्रवणानिगुणग्राहकाणि॥ अतस्त्वगिद्रियस्छलेद्रव्यरत्तिलौकिकवि षयतासंबंधेनत्वाचप्रत्यसत्वावच्छिन्नंप्रतित्वक्सयोगस्यहेतुताएवंद्रन्यसमवेतत्वाचा | त्यसत्वावच्छिन्नप्रतित्वक्सयुक्तसमवायस्यहेतुना॥द्रव्यसमवेतसमवेतोष्णत्वशीत्तत्वा दिजातिस्पर्शनप्रत्यक्षेसंयुक्तसमवेतसमवायस्यहेतुता॥एवमात्ममानसप्रत्यक्षेमनःसंयो |गस्यहेतुता॥आत्मसमवेतसुरवादिप्रत्यक्षेमनःसंयुक्तंसमवायस्यहेतुता॥ आत्मसमवेतस For Private and Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42