Book Title: Tarksangrah Vyakhya Nyay Bodhini
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्या-बो मवेतसरवत्वादिप्रत्यक्षेमनःसंयुक्तसमवेतसमवायस्यहेतुता॥रसनप्राणयोस्त रसगंधनगतजा 1. निगारकत्वेनाहितीयनतीययोःसंचिकर्मयोरेवरसगंधारिडेततावाच्या॥श्रवणेंरियस्याकाशरूप वेनशब्दस्याकाशगुणवेनश्रवणेंद्रिपेणचसमंशब्दस्यसमवायःसत्रिकर्षः॥शब्दत्तिशब्दत्वा कवादिजातिविषयकश्रावणप्रत्यलेसमवेतसमवायस्यहेतुता॥अभावप्रत्यक्षतिविशेषणति शिष्यभावोनामविशेषणतासन्निकर्षः॥ पंचसैनिकर्षेषुमध्येसयोगमछानेसंयुक्तपदेपटयित्वासमा वायस्थानेसमवेतपदंघटयित्वाअभावस्थलेनिर्वाह्य तथाहिल्याधिकरणकाभावपत्यसेसे युक्तविशेषणताव्यसमवेताधिकरणकाभावप्रत्यक्षेइन्द्रियसंयुक्तसमवेतविशेषणता॥ट्रव्य समवेतसमवेताधिकरणकाभावप्रत्यसेइंद्रियसंयुक्तसमवेतसमवेतविशेषणतातघरेपत्ता भावःसंयुक्तविशेषणतयागृह्यते॥घटसमवेतपरखापृथिवीवाभावः संयुक्तसमवेतविशेष राम णतया गृह्यता घटसमवेतसमवेतालादौनीलवाभावश्चसंयुक्तसमवेतसमवेतविपोषणत 10 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42