Book Title: Tarksangrah Vyakhya Nyay Bodhini
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्या-चो पदमपिकारणलक्षणेनिवेशनीयं / / दंडरूपादीनांतुअन्यथासिदत्वात्।कार्यलक्षयति॥ कार्यमिति॥प्रागभावप्रतियोगित्वकार्यस्यलक्षण।कार्योत्पत्तेःपूर्वेइघटोभविष्यतीतिप्रतीर तिर्जायते तत्प्रतीतिविषयीभूतोयोऽभावस्तत्प्रतियोगिघटादिरूपकायाकारणविभजकारण त्रिविधमिनि ॥समवापिकारणेलायति // यत्समवेतमिति॥ यस्मिन्समवेतसत्समवायेनसेब ईसत्कार्यमुत्पद्यतेतत्समवायिकारणमित्यर्थः उदाहरणयथातंतवइति तंतुषुसमवायेनसंबर सत्सवात्मक कार्यमुत्पद्यतेतत्समगायिकारणमित्यर्थः ॥सामान्यलक्षणंतुसमवायसंबंधावच्छि नकार्यतानिरूपिततादात्म्यसबंधावच्छिनकारणत्वंसमवायिकारणत्वंसमवायसंबंधेनघटा) धिकरणेकपालादोकपालादेः तादात्म्यसंबंधेनैवसत्वातासमवायसंबंधावच्छिन्नघटत्वावच्छि| नकार्यतानिरूपिततादात्म्यसंबंधावच्छिन्न कारणनायाकपालादौसत्वाल्लसणसमन्वयः॥ज राम न्यभावत्वावच्छिन्नप्रतिनादात्म्यसंबंधेनद्रव्यस्यैवहेतत्त्वार॥जन्यभावेषुद्रव्यगुणकर्मसुत्रिष|| 7 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42