Book Title: Tarksangrah Vyakhya Nyay Bodhini
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth org Acharya Shri Kailassagarsuri Gyanmandir न्या वो भनेरंगरजतयोरिमेरजतरंगेहत्याकारकसमूहालेबनम्रमेतिव्याप्तिः। तत्रापिरजतत्ववहिशेष्यका त्वरजतत्वप्रकारकत्वयोःसत्वात् ॥रंगविशेष्यकत्वरंगत्वप्रकारकत्वयोश्रसत्वात्।।उक्तनिष्क र्षितुर्शितभ्रमेनातिच्याप्तिः॥समूहालंबनभ्रमस्यरंगाशेरजतत्वावगाहिंत्वेनरजतांशेरंगत्वाव गाहित्वनचरजतत्वप्रकारतायाः रजतत्ववाहिशेष्यतानिरूपितत्वाभावात् एवंरंगत्वप्रकारता या रैगलवहिशेष्यनानिरूपितत्वाभावाञ्चेति। अयथार्यानुभवलक्षयति॥तेदभाववतीति। त्रापिपूर्ववतनदभाववन्निष्ठ विशेष्यतानिरूपिततनिष्टपकारतानिरूपितमकारिताशाल्यनुभ वत्वं विवक्षणीये।अन्यथारंगरजतयोरिमेरंगरजतेइत्याकारकसमूहालेवनप्रमायामतिव्यातिः एतत्स महालंबनस्यरंगरजतोभयविशेष्यकत्लेनरजतत्वरंगत्वोभयमकारकत्लेनलताशेजतत्वावगाहित्लेनरेगोशेरं गत्तावगाहित्वेनरजतत्वप्रकारतायाः रजतत्ताभाववद्रंगविशेष्यतानिरूपितत्वाभावात् एवं राम रंगत्वप्रकारतायारंगत्वाभाववजनविशेष्यतानिरूपितत्त्वाभावान्नातिव्याप्तिः उदाहरण। 6 For Private and Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42