Book Title: Tarksangrah Vyakhya Nyay Bodhini
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्या-बो. स्नेहस्यैवासाधारणकारणत्वं ॥नतुजलादिगतद्रवत्वस्य / तथासतिद्रुतसुवर्णा दिसंयोगेचून दिःपिंडीभावापनेः। अतःस्नेहस्येवासाधारणकारणत्वं विशेषणमात्रीपादानेकालादावति व्याप्तिरतस्तदारणायविशेष्योपादान। वस्तुतस्तु द्रुतजलसंयोगस्यैव पिंडीभावहेतुत्वं स्नेह स्यपिडीभावहेतुत्वेमानाभावात् ॥जलेद्रुतत्व विशेषणात्करकादिव्यावृत्तिः॥१२॥शब्दलायो तिायोनेति॥शब्दत्वे तिव्याप्तिवारणाय गुणपदपादावतिव्याप्तिवारणाय श्रोत्रेति। सत्रिविधा संयोगजोविभागजःशब्दजश्चेति॥भेरी देडसंयोगजोमृदंगादशब्दः॥वैशेपास्यमानेदलहयवि भागजश्चटचटशब्दः॥शब्दोत्पत्तिमारभ्यश्रोत्रदेशपर्यंत निमित्तपवनेनशब्दधाराजायते / |तत्र उत्तरशब्दे पूर्वशब्दाकारणं॥बुद्धलक्षणमाह। सर्वव्यवहारेति॥व्यवहार-शब्दप्रयोग ज्ञा नविनाशब्दप्रयोगासंभवात् शब्दप्रयोगरूपव्यवहारहेतुत्वं ज्ञानस्यलक्षणं॥बुद्धिं विभजते साहिविधेति॥स्मृतिलक्षयति // संस्कारेति // बहिरिट्रियाजन्यत्त्वविशिष्टसंस्कारजन्यत्त्वविशिष्ट For Private and Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42