Book Title: Tarksangrah Vyakhya Nyay Bodhini
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ज्ञानत्वं स्मृते लक्षणं॥ विशेष्यमात्रोपादानेप्रत्यक्षानुभवेतिव्याप्तिःतहारणायविशेषणोपादान संस्कारध्वंसेतिव्याप्तिवारणायविशेष्योपादानं॥ध्वंसंप्रतिप्रतियोगिनःकारणत्वातसंस्कारध्वी सेपिसंस्कारजन्यत्वस्यसत्वात् प्रत्यभिज्ञायामतिव्याप्तिवारणायमात्रपदं अनुभवलक्षपति तभिन्नमिति तङ्गिनवं नामस्मृतिभिन्नत्वं स्मृतिभिन्नत्वविशिष्टज्ञानत्वंअनुभवस्य लक्षणं // तत्रविशेषणानपादानस्मृतावतिव्याप्तिः॥विशेष्यानुपादानेघनादावतिव्याप्तिः अतस्तहारणा पविशेषणविशेष्ययोरुभयोरुपादानं॥अनुभविभजते।सद्विविधति॥पथार्थानभवलक्ष|| यनिनिहनीति॥ततीत्यत्रसप्तम्यर्थोविशेष्यकत्वं // तच्छब्देनकारीभूतोधर्माधर्तव्यः॥ त याच तद्विशेष्यकत्वेसति तरकारकत्वेसतिअनुभवत्वंयथार्थानुभवस्यलक्षण।।उहाहरणे॥ रजतेइदरजतमि तिज्ञानं रजतत्त्ववाहिशेष्यकत्वसतिरजतत्वप्रकारकत्वानहन्निष्ट विशष्यः तानिरूपित ननिष्ठ प्रकारता निरुपितकारिताशाल्पनुभवत्वमितिफलितोर्थः॥अन्यथायथा / For Private and Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42