________________
से मेहावी जाणिज्जा बाहिरंगमेयं ॥३७।।
इह भवे खलु कामभोगा न त्राणाय शरणाय वा स्युः, पुरुष: प्राणी एकदा पूर्व कामभोगान् त्यजति, कामभोगा वा एकदा कदाचित् पुरुषं त्यजन्ति, स चैवं जानाति, अन्ये भिन्नाः खलु मत्तः कामभोगाः, तेभ्यश्च भिन्नोऽहं, एवं सति 'किमिति वयं एतेषु अन्यभूतेषु कामभोगेषु मूर्छा कुर्मः' इत्येवं केचित् महापुरुषा: परिसंख्याय सम्यग् ज्ञात्वा कामभोगान् वयं विप्रजहिष्याम: त्यक्ष्याम इत्यध्यवसायिनः स्युः, पुन: वैराग्यकारणमाह- स मेधावी एतत् क्षेत्रादिकं बाह्याङ्गं वर्तत इति जानीयात् ॥३७॥
इणमेव उपणीयतरागं, तं(जहा)- माता मे पिता मे भाया मे भगिणी मे भज्जा मे मे सुण्हा मे पिया मे संहा मे सुही मे सयण-सिंगंथ-संथुयं मे, एते खलु मम नायउ अहमपि एतेसिं, से मेहावी पुव्वामेव अप्पणा एवं समभिजाणिजा - इह खलु ममं अन्नयरे दुक्खे रोगातंके समुप्पजेजा, अणिठे (जाव)णो सुहे, हंता भयंतारोणायया इममण्णयरं दुक्खं रोयायकं परियाइयह अणिट्ठं जाव णो सुहं, सोहं दक्खामि वा सोयामि वा जाव परितप्पामि वा, इमाओ मे अन्नयराओ
॥२०॥
१B'पिया में इति नास्ति २ BD सुहा मे ३ AM सर्गच० । संगंथ० ४D नायक