________________
शुभाशुभानां कामभोगानां हेतो: न धर्ममाख्याति, अग्लानतया धर्ममाख्याति, निर्जराया: अन्यत्र निर्जरां विना अन्यकार्यार्थं धर्मं न वदेत् ॥५६॥ अथोपसंहारमाह
इह खलु तस्स भिक्खुस्स अंतिए धम्मं सोच्चा निशम्म सम्मं उट्ठाणेण उट्ठाय वीरा ते एवं सव्वोवगया सव्वोवरया ते एवं सव्वोवसंता ते एवं सव्वत्ताए परिनिव्वुडे त्तिबेमि ॥५७।।
इह जगति खलु तस्य भिक्षोः अंतिके समीपे धर्मं श्रुत्वा निशम्य अगम्य सम्यग् उत्थानेन उत्थाय वीरा समर्था । ये ते चैवंभूताः सर्वस्मिन् मोक्षकारणे उपगता प्राप्ताः सर्वोपगताः, ते चैवं सर्वेभ्य: पापस्थानेभ्य उपरता निवृत्ताः सर्वोपरताः, ते चैवं सर्वोपशान्ताः, ते चैवं सर्वात्मतया सर्वसामर्थ्येन सदनुष्ठाने उद्यताः, परिनिर्वृता निर्वाणं प्राप्ता इति ब्रवीमीति ॥५७||
एवं से भिक्खू धम्मट्ठी धम्मविऊ णियागपडिवन्ने से जहानामए तं बुइअं अदुवा पत्ते पउमवरपुंडरीयं अदुवा अपत्ते पउमवरपुंडरीयं । एवं से भिक्खू परिण्णायकम्मे परिण्णायसंगे परिण्णायगिहावासे उवसंते समिए सहिते सदा जए, से एवं वयणिज्जे तं (जहा)- समणे इ वा माहणे इ वा खंते इ वा दंते इ वा गुत्ते इ वा मुत्ते इ वा इसी इ वा मुणी इ वा कई इ वा १B अन्यत् २१०म्म उट्ठाय वीरे अस्सिं धम्मे समुदिठता, जे ते तस्स भिक्खुस्स अंतियं धर्म सोच्चा निसम्म ३ D उवट्ठाणेण उट्ठाय ४P निर्वाणप्राप्ता
॥३०॥