Book Title: Sutrakritang Sutra Dipika Dwitiya Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust
View full book text
________________
खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अणगारियं पव्वइत्तए, वयण्णं अणुपुव्वेणं गोयस्स लिसिस्सामो, ते एवं संखं साविति, ते एवं संखं ठवयंति, ते एवं संखं सोवट्ठावयंति, नन्नत्थ अभिओगेणं गाहावइचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दंड, तं पि तेसिं कुसलमेव भवइ।।१०॥
भगवान् गौतमः पुनराह- सन्ति एके केचन मनुष्याः येषां साधोः धर्मकथकस्य पुर इदम् उक्तं भवति यथा- न खलु वयं मुण्डा भवितुं प्रव्रज्यां ग्रहीतुं शक्नुमः, अगाराद् अनगारितां प्रव्रजितुं, वयम् आनुपूर्वेण क्रमेण गोत्रं साधुत्वं अनुश्लेषयिष्याम: कोऽर्थः? - वयं देशविरतिं पालयामः, ततः क्रमेण चारित्रं, तत एवं ते संख्या व्यवस्थां श्रावयन्ति प्रत्याख्यानं कुर्वन्तः प्रकाशयन्ति, ते एवं व्यवस्था स्थापयन्ति, सूपस्थापयन्ति च, नाऽन्यत्र अभियोगेन, अभियोगा राजाऽभियोगादिः, तेन त्रसं घ्नतोऽपि न व्रतभङ्गः, तथा गृहपतिचौरविमोक्षणतया इति, अस्याऽर्थः कथागम्य:, सा चेयं
रत्नपुरे रत्नशेखरराज्ञा स्वान्त:पुरादिस्त्रीणां स्वैरक्रीडारूप: कौमुदीमहोत्सवो अनुज्ञातः, पुरुषेण केनाऽपि नगरमध्ये न स्थेयम् इति आघोषणा कारिता, नृपादयः पुरुषाः सर्वेऽपि उद्याने सायं जग्मुः, एकस्य वणिज: षट्पुत्राः क्रयविक्रयादिव्यग्रा: पुरमध्य एव
R
॥१२६॥

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300