Book Title: Sutrakritang Sutra Dipika Dwitiya Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 280
________________ अत्र आराद्देशवर्तिन: त्रसा आराद्देशवर्तिषु स्थावरेषु उत्पद्यन्ते ॥२७॥ तत्थ जे आरेणं तसपाणा जेहिं समणोवासगस्स आयाणसो० ते तओ आउं विप्पजहंति विप्पजहित्ता तत्थ परेणं जे तस-थावरपाणा जेहिं समणोवासगस्स आयाणसो० तेस पच्चायंति, .तेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते पाणा वि जाव अयंपि भे देसे०॥२८॥ अत्र आराद्देशवर्तिनस्त्रसा गृहीतपरिमाणाद् देशाद् बहिर्ये त्रसाः स्थावराश्च तेषु उत्पद्यन्ते ॥२८॥ तत्थ जे आरेणंथावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए निक्खित्ते, ते तओ आउं विप्पजहंति, विप्पजहित्ता तत्थ आरेणं जे तसपाणा जेहिं समणोवासगस्स आयाणसो आमर०, तेसु पच्चायंति, तेहिं समणोवासगस्स सुप्पच्चक्खायं भवइ, ते पाणा वि जाव अयं पि भे देसे ॥२९॥ आराद्देशवर्तिनो ये स्थावरा: ते आराद्देशवर्तिनो ये व्रसास्तेषु उत्पद्यन्ते॥२९॥ ॥१३७॥ १ BDO-थावरा पाणा

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300