Book Title: Sutrakritang Sutra Dipika Dwitiya Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust
View full book text
________________
देवयं चेइअं पजुवासइ॥३७॥ . भगवान् गौतम आह- हे आयुष्यमन् उदक! यः खलु तथाभूतस्य श्रमणस्य वा ब्राह्मणस्य वा अन्तिके समीपे एकमपि आर्य धार्मिकं सुवचनं श्रुत्वा निशम्य अवधार्य आत्मन एव तदनुत्तरयोग-क्षेमपदम् इत्यवगम्य सूक्ष्मया बुध्दया प्रत्युप्रेक्ष्य विचार्य अहमनेन योगक्षेमपदम् अनुत्तरं लम्भित: प्रापितः सन् सोऽपि तावल्लौकिकोऽपि तमुपदेशदातारम् आद्रियते पूज्यो अयमिति जानाति, कल्याणं मङ्गलं देवतां चैत्यमिव पर्युपास्ते, प्राकृतजनो अपि चेद् हितोपदेशदातारं पूजयति तदा किं पुनर्वाच्यं अनुत्तरधर्मोपदेशकपूजायां विवेकिजनस्येति भावः।।३७।।
तएणं से उदए पेढालपुत्ते भगवं गोयमं एवं वयासी-एएसि णं भंते! पयाणं पुव्विं अन्नाणयाए असवणयाए अबोहिए अणभिगमेणं अदिवाणं अस्सयाणं अविनायाणं अव्वोअडाणं अव्वोच्छिन्नाणं अणिट्ठाणं अंणिज्जूढाणं अणवधारिआणं एवमढे नौ सद्दहि नो पत्तिअं नो रोइयं , इयाणिं । भंते ! एएसिं पयाणं जाणयाए सवणयाए बोहिए अभिगमेणं दिट्ठाणं सुयाणं जाव उवधारियाणं एयमटुं सद्दहामि पत्तियामि रोएमि एवमेव जहा णं तुब्भे वयह।।३८॥ १Pच २ BD अणिजूहाणं ३J अणुव० ४ BD न ५ JAM एवमेयं
SHOCKEHLAKHTAKKARTY HEN
॥१४०॥

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300