Book Title: Sutrakritang Sutra Dipika Dwitiya Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 292
________________ इति श्रीसूत्रकृताख्यद्वितीयाङ्गदीपिकायाः प्रशस्तिः ॥ शुभं भवतु ॥ कल्याणमस्तु॥ १P संवत १५८७ वर्षे कार्तिक मा.सु.१ रवी पं. गोवाललिखितं ।B संवत् १६२९ वर्षे शके १४९४ प्रवर्तमाने फागुणमासे शक्लपक्षे ११ तिथौ गुरुवासरे पुनर्वसुनक्षत्रे श्रीमतीलोहाणावास्तव्यव्यवहारिशिरोरत्नश्रीपथमाभार्याबाईजासूसुतरत्नकुंरालघुभ्रातृयेसिंगकेन समस्तकुटुम्बयुतेन स्वपुण्यवृद्ध्यर्थं आत्मश्रेयोऽर्थं श्रीसूत्रकृताङ्गदीपिका पुस्तिका लिखापिता । श्रेयोऽस्तु माजल्यमस्तु ॥ D संवत १७१६ फागुणसुदि १४ दिने भौमवासरे श्रीबृहत्खरतरगच्छे सागरचन्द्रसूरिसन्तानीयपट्टानुक्रमवाचनाचार्य्यवर्य श्री ज्ञानप्रमोदगणिगजेन्द्राणां तेषां शिष्या वाचकश्रीगुणनन्दनगणिवराणां तेषां शिष्या वाचक श्री समयमूर्तिगणीशिष्यपण्डितनेमहर्षमुनिभ्रातृपण्डितमतिरत्नमुनि- पंडितमुनिमाणिक्यभ्रातृसमयमाणिक्येन सहिता चातुर्मासी कृता, तदा पण्डितमतिरत्नशिष्यसमयमाणिक्येन अलेखि श्रीविक्रमपुरे शुभं भवतु ।। ॥१४॥

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300