Book Title: Sutrakritang Sutra Dipika Dwitiya Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 278
________________ विषयतां प्रतिप्रद्यन्ते ॥ २५ ॥ पुनः श्रावकाणां दिग्वताऽऽश्रयेण प्रत्याख्यानविषयं दर्शयति भगवं च णं उदाहु- संतेगइया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुवं भवइ- नो खलु वयं संचाएमो मुंडा भवित्ता जाव पव्वइत्तए, नो खलु वयं संचाएमो चाउद्दसमुद्दिट्ठपुण्णमासिणी पडिपुण्णं पोसहं अणुपालित्तए, नो खलु वयं संचाएमो अपच्छिम० जाव विहरित्तए, वयं णं सामाइयं देसावगासिअं पुरत्था पाईणं पडीणं दां हिणं उदीणं इत्ताव ताव सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे निक्खित् सव्वपाण-भूय-जीव-सत्तेहिं खेमंकरे अहमंसि । तत्थ आरेणं (जे तसा पाणा) जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते ते तओ आउं विप्पजहंति, विप्पजहित्ता तत्थ आरेणं चेव जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आ० तेसु पच्चायंति, तेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते पाणा वि जाव अयं पि भेदेसे० ॥ २६ ॥ १ P 'दाहिणं' नास्ति ॥१३६॥

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300