________________
विषयतां प्रतिप्रद्यन्ते ॥ २५ ॥ पुनः श्रावकाणां दिग्वताऽऽश्रयेण प्रत्याख्यानविषयं दर्शयति
भगवं च णं उदाहु- संतेगइया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुवं भवइ- नो खलु वयं संचाएमो मुंडा भवित्ता जाव पव्वइत्तए, नो खलु वयं संचाएमो चाउद्दसमुद्दिट्ठपुण्णमासिणी पडिपुण्णं पोसहं अणुपालित्तए, नो खलु वयं संचाएमो अपच्छिम० जाव विहरित्तए, वयं णं सामाइयं देसावगासिअं पुरत्था पाईणं पडीणं दां हिणं उदीणं इत्ताव ताव सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे निक्खित् सव्वपाण-भूय-जीव-सत्तेहिं खेमंकरे अहमंसि ।
तत्थ आरेणं (जे तसा पाणा) जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते ते तओ आउं विप्पजहंति, विप्पजहित्ता तत्थ आरेणं चेव जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आ० तेसु पच्चायंति, तेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते पाणा वि जाव अयं पि भेदेसे० ॥ २६ ॥
१ P 'दाहिणं' नास्ति
॥१३६॥