Book Title: Sutrakritang Sutra Dipika Dwitiya Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे सप्तमाध्ययनम्
से पच्चायंति, तेसु समणोवासगस्स सुपच्चक्खायं भवइ, ते पाणा वि वुच्चंति जाव अयं पि भे देसे नो नेआउए भवइ॥३४॥
परदेशवर्तिनो ये त्रस-स्थावरा: ते परदेशवर्तिषु एव त्रसस्थावरेषु उत्पद्यन्ते, एवं नवाऽपि सूत्राणि भणितानि, तत्र यत्र त्रसा: तत्र आदानश: प्रथमव्रतग्रहणाद् आरभ्य श्रावकेण आमरणान्तो दण्डः परित्यक्त इति योज्यं, यत्र तु स्थावराः तत्र अर्थाय दण्डो न निक्षिप्तो-न त्यक्तः, अनर्थाय च दण्ड: परित्यक्त इति शेषं सुगमम्।।३४।।
तदेवं बहुदृष्टान्तैः श्रावकप्रत्याख्यानस्य सविषयतां प्रसाध्य अधुना परप्रश्नस्य अत्यन्ताऽसंबद्धतां दर्शयन्नाह
भगवं च णं उदाहु-न एयं भूयं न एयं भव्वं न एयं भविस्सइ जण्णं तसा पाणा वोच्छिजिस्संति थावरा पाणा भविस्संति, थावरा पाणा वोच्छिजिस्संति तसा पाणा भविस्संति, अवोच्छिन्नेहिं तस-थावरेहिं पाणेहिं जण्णं तुब्भे वा अन्नो वा एवं वयह- नत्थि णं से परियाए जाव नो नेआउए भवइ॥३५॥ RJAM तेहिं २JAM से केइ परि०

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300