Book Title: Sutrakritang Sutra Dipika Dwitiya Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust
View full book text
________________
KA प्रत्यूचुः - हन्त गृहवासं व्रजेयुः, तस्य च यतिवधगृहीतव्रतस्य तं गृहस्थं घ्नत: किं व्रतभनो भवेत् उत न इति? ते आहुः न इति, KS एवं श्राद्धस्य त्रसवधनिवृत्तस्य स्थावरत्वं प्राप्तं त्रसं नतो न स्याद् व्रतभङ्गः ॥१४॥ अथ द्वितीयदृष्टान्तं प्रत्याख्यातृविषयगतं दर्शयन्नाह
भगवं च णं उदाह नियंठा (खलु) पुच्छियव्वा- आउसंतो नियंठा ! इह खलु गाहावइणो वा गाहावइपुत्तो वा तहप्पगारेहिं कुलेहिं आगम्म धम्मस्सवणवत्तियं उवसंकमिज्जा, तेसिं च णं तहप्पगाराणां धम्मे आइक्खियव्वे? हंता आइक्खियव्वे, किं ते तहप्पगारं धम्म सोच्चा निसम्म एवं वएज्जा- इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुन्नं संसुद्धं णेआउयं सल्लगत्तणं सिद्धिमग्गं (मुत्तिमग्गं) निजाणमग्गं निव्वाणमगं अवितहमविसंधि सव्वदुक्खप्पहीणमगं, इत्थ ठिया जीवा सिझंति बुज्झंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति, तमाणाए तह गच्छामो तह चिट्ठामो तह निसीयामो तह तुयट्टामो तह भुंजामो तह भासामो तह उट्ठाए उढेइत्ता पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमामो त्ति वदेजा? हंता वदेजा, किं ते तहप्पयारा
॥१३०॥
१७ गाहावती २ PBD Oविसुंधि AM संदिद्धं
३AM सर्वत्र 'तहा'

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300