Book Title: Sutrakritang Sutra Dipika Dwitiya Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे सप्तमाध्ययनम्
कप्पंति पव्वावित्तए? हंता कप्पंति, * किं ते तहप्पगारा कप्पंति मुंडावित्तए? हंता कप्पंति, *किं ते तहप्पगारा कप्पंति सिक्खावित्तए? हंता कप्पंति, *किं ते तहप्पगारा कप्पंति उवट्ठावित्तए? हंता कप्पंति , तेसिं च णं तहप्पगाराणं सव्वपाणेहिं जाव सत्तेहिं दंडे निक्खित्ते? (हंता णिक्खित्ते), से णं एयारूवेणं विहरमाणा जाव वासाइं चउपंचमाइं छड्समाणि वा अप्पयरो वा भुज्जयरो वा देसं दइजित्ता अगारं वएज्जा? हंता वएज्जा, तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे नो निक्खित्ते, से जे से जीवे जस्स परेणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे नो निक्खित्ते, से जे से जीवे जस्स आरेणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे निक्खित्ते, से जे से जीवे जस्स इयाणिं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे नो निक्खित्ते भवइ, परेणं अस्संजए, आरेणं संजए, इयाणिं असंजए, असंजयस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे नो निक्खित्ते भवइ, सेवमायाणह नियंठा! सेवमायाणियव्व॥१५॥
** एतदन्तर्गत: पाठ: P प्रतौ नोपलभ्यते १JAM दंडे णिक्खित्ते? णेति २ PBD अस्संजए, 'इति अशुद्धः प्रतिभाति

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300