Book Title: Sutrakritang Sutra Dipika Dwitiya Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 274
________________ सा महाकाया इत्यादि पूर्ववत्।।१९॥ पुनः प्रत्याख्यानविषयं दर्शयति भगवं च णं उदाहु- संतेगइया मणुस्सा भवंति अणारंभा अपरिग्गहा *धम्मिया धम्माणुआ जाव सव्वाओ परिग्गहाओ पडिविरया जावजीवाए जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते, ते तओ आउं विप्पजहंति, ते तओ भुजो सगमादाए सोग्गइगामिणो भवंति, ते पाणा वि वुच्चंति जाव नो नेयाउए भवइ॥२०॥ पूर्वोक्तेभ्यो महाऽऽरम्भादिभ्यो विपरीता: सुशीला: साधवः, एते च सामान्यश्रावका: तेऽपि त्रसेषु एव देवेषु उत्पद्यन्ते, ततोऽपि न निर्विषयं प्रत्याख्यानम् ॥२०॥ किञ्च भगवं च णं उदाह-संतेगइआ मणुस्सा भवंति, तं (जहा)- अप्पेच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुआ (जाव) एगच्चाओ परिग्गहाओ अप्पडिविरया जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते. ते तओ आउं विप्पजहंति, विप्पजहित्ता भुज्जो सगमादाए UP 2XII ** एतदन्तर्गत: पाठ: P प्रतौ नोपलभ्यते

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300