Book Title: Sutrakritang Sutra Dipika Dwitiya Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust
View full book text
________________
जो भवंति, ते पाणाविशेषणा अवश्य प्रकृति - आरणिया ।
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे सप्तमाध्ययनम्
सोग्गइगामिणो भवंति, ते पाणा वि वुच्चंति जाव नो नेयाउए भवइ॥२१॥
सुगममिदं सूत्रम्, एते च अल्पेच्छादिविशेषणा अवश्यं प्रकृतिभद्रतया सद्गतिगामित्वेन त्रसेषु उत्पद्यन्ते।।२१।। किञ्चान्यत्
भगवं च णं उदाहु- संतेगइया मणुस्सा भवंति तं- आरणिया आवसहिया गामनियंतिया कण्हुंतिराहस्सिया जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते भवइ, नो बहुसंजया नो बहुपडिविरया पाण-भूय-जीव-सत्तेहिं ते अप्पणा सच्चामोसाइं एवं विप्पडिवेदेति अहं ण हंतव्वे अन्ने हंतव्वा जाव कालमासे कालं किच्चा अन्नयराइं आसुरियाई जाव उववंतारो हवंति, तओ वि विप्पमुच्चमाणा भुज्जो एलमूयत्ताए तमोरूवत्ताए पच्चायंति, ते पाणा वि वुच्चंति जाव नो नेआउए भवइ॥२२॥
एके मनुष्या एवम्भूताः स्युः आरण्यिका अरण्यवासिनः, आवसथिकाः, ग्रामनिमंत्रिका:, कण्हुइराहस्सिया क्वचित्कार्ये रहस्यकाः, एते सर्वेऽपि तीर्थिकविशेषाः, ते च नो बहुसंयता: क्रियासु, नो बहुप्रतिविरता: सर्वजन्तुवधान निवृत्ताः, सत्यामृषाणि वाक्यानि परेषु एवं वक्ष्यमाणप्रकारेण प्रयुञ्जन्ति, एवं विप्पडिवेति क्वचित्पाठः - एवंविधप्रकारेण प्रतिवेदयन्ति ज्ञापयन्ति यथा १BD ग्रामे नि०

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300