SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ सा महाकाया इत्यादि पूर्ववत्।।१९॥ पुनः प्रत्याख्यानविषयं दर्शयति भगवं च णं उदाहु- संतेगइया मणुस्सा भवंति अणारंभा अपरिग्गहा *धम्मिया धम्माणुआ जाव सव्वाओ परिग्गहाओ पडिविरया जावजीवाए जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते, ते तओ आउं विप्पजहंति, ते तओ भुजो सगमादाए सोग्गइगामिणो भवंति, ते पाणा वि वुच्चंति जाव नो नेयाउए भवइ॥२०॥ पूर्वोक्तेभ्यो महाऽऽरम्भादिभ्यो विपरीता: सुशीला: साधवः, एते च सामान्यश्रावका: तेऽपि त्रसेषु एव देवेषु उत्पद्यन्ते, ततोऽपि न निर्विषयं प्रत्याख्यानम् ॥२०॥ किञ्च भगवं च णं उदाह-संतेगइआ मणुस्सा भवंति, तं (जहा)- अप्पेच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुआ (जाव) एगच्चाओ परिग्गहाओ अप्पडिविरया जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते. ते तओ आउं विप्पजहंति, विप्पजहित्ता भुज्जो सगमादाए UP 2XII ** एतदन्तर्गत: पाठ: P प्रतौ नोपलभ्यते
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy