________________
श्री सूत्रकृतामदीपिका
उत्पद्यन्ते, तत्र चोत्पन्ना यद्यपि हन्तुं न शक्यन्ते तथाऽपि त्रसत्वात् ते श्राद्धस्य त्रसवधनिवृत्तिप्रत्याख्यानस्य विषया: स्युः।।१८॥ पुनः प्रत्याख्यानविषयम् आह
द्वि.श्रु.स्कन्धे भगवं च णं उदाहु-संतेगइया मणुस्सा भवंति महिच्छा महारंभा महापरिग्गहा अहम्मिआ जाव सप्तमाध्ययनम् दुप्पडिआणंदा सव्वाओ पाणाइवायाओ जाव सव्वाओ परिग्गहाओ अप्पडिविरया जावज्जीवाए 2 जेहिं समणोवासगस्स आयाणसो आमरणंतयाए दंडे निक्खित्ते, ते तओ आउगं विप्पजहति, ते 8
तओ भुजो सगमादाए दुग्गइगामिणो भवंति, ते पाणा वि वुच्चंति, ते तसा०, ते महा०, ते चिर०, ते बहुतरगा०, आयाणसो इति से महया० जणं तुब्भे णो णेयाउए भवइ॥१९॥
भगवान् आह- एके मनुष्या भवन्ति, महेच्छा महाऽऽरम्भा महापरिग्रहा इत्यादि सुगमं यावद् यै: आदानं प्रथमव्रतग्रहणं तत आरभ्य मरणान्तं यावद् दण्डो निक्षिप्तः त्यक्तः, ते च तस्माद् भवात् स्वायुषं जहन्ति, त्यक्त्वा त्रसजीवितं स्वकं पापम् आदाय गृहीत्वा दुर्गतिगामिनः स्युः, महाऽऽरम्भपरिग्रहत्वात् ते मृता नरके नारकत्रसत्वेन उत्पन्ना: सामान्येन प्राणिन उच्यन्ते विशेषतस्तु
१B नारका सत्वेन