Book Title: Surdipikadi Prakaran Sangraha
Author(s): Purvacharyadi, Mangaldas Lalubhai
Publisher: Mangaldas Lalubhai

View full book text
Previous | Next

Page 370
________________ T . ६७. esearspretamerateNDORampatantawanSMR/Bataos खलस्य साधोविपरीतमेतत्, दानाय मानाय च रक्षणाय ॥२॥श्रायोपि दोषान् खलवत् परेषां, लोमा. वक्तुं च जानाति परं न वक्ति ॥ किंकाकवत्तीक्ष्णतराननोपि, कीरः करोत्यस्थिविघटनानि ॥३॥ आगमं श्रायरंतेण, अत्तणो हियकंखिणा ॥ तिच्छनाहो गुरुधम्मो, सवे ते बहु मनिया ॥४॥ | तिबयर समोसूरी, सम्म जो जिणमयं पयासेई ॥ आणं अश्कमंतो, सोकाउरिसो न सोपुरिसो || | ॥ ५॥ रक्तौ च पद्मप्रनवासुपूज्यो, शुक्लौ च चंद्रप्रनपुष्पदन्तौ ॥ कृष्णो पुनर्नेमिमुनी विनीलौ | श्रीमल्लिपार्थो कनकत्विषोऽन्ये ॥ ६ ॥ इक्ष्वाकुकुलसंजूता स्याद्वाविंशतिरईताम् ॥ मुनि- ||| सुव्रतनेमी तु, हरिवंशसमुनवौ ॥ ७॥ वरं ज्वलदयःस्तनपरिरनो विधीयते ॥ न पुनर्नरकहार-|| रामाजघनसेवनं ॥ ॥ श्रावतः संशयानामविनयन्नवनं पत्तनं साहसानां, दोषाणां सन्निधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् ॥ स्वर्गद्वारस्य विघ्नं नरकपुरमुखं सर्वमायाकरण, स्त्री-|| यंत्र केन सृष्टं विषममृतमयं प्राणिनामेकपाशः ॥ ए ॥ वृदं कीण फलं त्यजति विहगाःशुष्कं ||१६॥ सरः सारसाः, पुष्पं पर्युषितं त्यजति मधुपा दग्धं वनांतं मृगाः ॥ निर्द्रव्यं पुरुषं त्यजन्ति गणिका DPROBeap/B0000pmcomdavana

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412