Book Title: Surdipikadi Prakaran Sangraha
Author(s): Purvacharyadi, Mangaldas Lalubhai
Publisher: Mangaldas Lalubhai
View full book text
________________
सेव्यमानं त्रिलोके नवं जूरिविस्तीर्णदानम् ॥ नमन्नाकिनागेन्द्रसंपूज्यदेहं सदा श्रीमहावीरदेवं स्तुवेऽहम् ॥ ३ ॥ विषव्यालवेतालदोषैरजेयं सदानोगसौभाग्यन्नागैरमेयम् ॥ कृताशेषनव्या लिमाङ्गल्यगेहं सदा श्रीमहावीरदेवं स्तुवेदम् ॥ ४ ॥ एवं महावीरजिनाधिराजं जक्त्यानिशं येनविनः स्तुवन्ति ॥ कल्याणमालाकलितं त्रिलोके ते शाश्वतं सौख्यन्नरं लनन्ते ॥ ५ ॥ इति श्रीमनागपुरीय वृहत्तपागछाधिराज श्रीपार्श्वेन्दुसूरिकृता श्रीमहावीरस्तुतिः समाप्ता ॥ ॥ श्रीपार्श्वनाथस्तुतिः ॥
॥ भुजङ्गप्रयातम् ॥
जगन्मएकले मस्यमालानिधाने प्रधाने सुदेशेऽवतीर्णः सुरडुः ॥ कृपालुः स्थितो जालपादे पुरेऽस्मिन् मनोवांछितार्थप्रदः पार्श्वनाथः ॥ १ ॥ प्रस्त्वं मया वीक्षितो नक्तिनाजाधुनालोचना नन्दराकेयराजा ॥ विजेजीयसे तीर्थनाथः सुपाथस्तमः पङ्कसंहारिणे शुद्धगाथः ॥ २ ॥ जिनाधीश ते मूर्ति रेषेन्डुरेखा यशः शालिनी पन्नताशेषलेखा ॥ प्रमोदं विधत्तेऽनिशं नाथ चेतश्वकोरस्य मे

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412