Book Title: Surdipikadi Prakaran Sangraha
Author(s): Purvacharyadi, Mangaldas Lalubhai
Publisher: Mangaldas Lalubhai

View full book text
Previous | Next

Page 401
________________ Sarasveegereleavageance/PGDeeweetsdevasanp/se तत्सप्तकैकैकैन समस्तपरमाणुपरिणतेर्यस्य ॥ संसारे संसरतः सूक्ष्मो मे जिन तदावर्तः ॥ ४॥ तदिति-तस्यौदारिकादेः सप्तकं तस्य एकैकेन संसारे संसरतो गलतो यस्य समस्तानां परमाणूनां परिणतिाप्तिस्तस्याः (सर्वान् परमाणून् आत्मा संस्पृश्य ५ मुञ्चति प्रकारान्तरेण | प्रस्तावापन्नत्वात् शरीरादिचतुष्टयेन सर्वान् लोकाकाशपरमाणून् क्रमाक्रमान्यां संस्पृष्टा २ मञ्चति | तदा) हे जिन मे तेषां पुजलानामावतः द्रव्यपुजलपरावर्त सूक्ष्मः ॥४॥ निःशेषलोकदेशान् नवे नवे पूर्वसंनवैर्मरणः ॥ स्पृशतः क्रमाक्रमान्यां क्षेत्रे स्थूल स्तदावर्तः ॥५॥ नशेषेति-निशेषा लोके चतुर्दशरज्वात्मके देशा प्रदेशा स्तान् नवे नवे पूर्वसंनवै मरणैः | || कृत्वा क्रमोऽनुक्रमोऽक्रमो व्यतिक्रमस्तान्यां स्पृशतः ( स्पृशति तदा) क्षेत्रे स्थूलस्तेषामावर्तः Poravasare/aGVARG/GOOOOGookGanga

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412