Book Title: Surdipikadi Prakaran Sangraha
Author(s): Purvacharyadi, Mangaldas Lalubhai
Publisher: Mangaldas Lalubhai

View full book text
Previous | Next

Page 402
________________ प० ॥१८३॥ Velamoroustiavanaom/Aawnance/ekamvaavaasna | क्षेत्रस्थूलपुजलपरावर्तः स्यात् ॥ ५॥ प्राग् मृत्युनिः क्रमेण च लोकाकाशप्रदेशसंस्पर्शः मम यो जनि स स्वामिन् देत्रे सूक्ष्मस्तदावर्तः ॥६॥ प्रागिति-(यदायात्मा) लोके श्राकाशप्रदेशाः तेषां संस्पर्शः क्रमेण प्रागमृत्युजिर्वा नवती| तिशेषः ( यावता कालेन स्पृशति) तत्र मम योऽजनि जातः सः हे खामिन् क्षेत्रे सूक्ष्मस्तेषामावर्तः | क्षेत्रसूक्ष्मपुजलपरावर्तः स्यात् ॥ ६॥ मम सकलकालसमयान् संस्पृशतोऽतीतमृत्युनिाथ ॥ अक्रमतःकमतश्च स्थूलः काले तदावर्तः ॥ ७ ॥ ममेति-हे नाथ सकंलाः कालस्योत्सर्पिएयवसर्पिण्योः समयास्तान् अतीतमृत्युनि मरणैः || She क्रमाक्रमाभ्यां संस्पृशतो मम (जीवस्य ) स्थूलः कालपुजलपरावर्तः स्यात् ॥ ७ ॥ meance/amastDAEOraoratoanawanemendra

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412