Book Title: Surdipikadi Prakaran Sangraha
Author(s): Purvacharyadi, Mangaldas Lalubhai
Publisher: Mangaldas Lalubhai
View full book text
________________
LEAGG..--
-
-
vanistan/totaasD AAADATANDARDEDD/EDA
प्राङ्मरणे:सर्वेषामपि तेषां यः क्रमाक्रमेण संश्लेषः
नावे सूक्ष्मः सोनूजिनेश विश्वत्रयाधीश ॥ १० ॥ ___ प्राङिति---एकैकं कर्मपुजलरसन्नेदं स्पृष्ट्वा तदनु द्वितीयम् इतिक्रमेणाष्ठरसकर्मपुजलान् सर्वान् । क्रमेण स्पृष्ट्वा मुञ्चति तदा हेविश्वत्रयाधीश जिनेश सूक्ष्मो नावतःपुजलपरावर्तःस्यात् ॥१०॥
॥ शार्दूलविक्रीडितम् ॥ नानापुलपुजलावलिपरावर्ताननन्तानहं । . पूरं पूरमियच्चिरं कियदशं बाढं दृढं नोढवान् ॥ दृष्ट्वा दृष्टचरं जवन्तमा न्यार्थयामि प्रनो।
तस्मान्मोचय रोचय यःश्रियं प्रापय ॥१२॥ नाना-हे नाथ अशं असुखं उढवान् न प्राप्तवान् किंकृत्वा नाना अनेके
-..
.-Gate...
.
.

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412