Book Title: Surdipikadi Prakaran Sangraha
Author(s): Purvacharyadi, Mangaldas Lalubhai
Publisher: Mangaldas Lalubhai

View full book text
Previous | Next

Page 405
________________ LEAGG..-- - - vanistan/totaasD AAADATANDARDEDD/EDA प्राङ्मरणे:सर्वेषामपि तेषां यः क्रमाक्रमेण संश्लेषः नावे सूक्ष्मः सोनूजिनेश विश्वत्रयाधीश ॥ १० ॥ ___ प्राङिति---एकैकं कर्मपुजलरसन्नेदं स्पृष्ट्वा तदनु द्वितीयम् इतिक्रमेणाष्ठरसकर्मपुजलान् सर्वान् । क्रमेण स्पृष्ट्वा मुञ्चति तदा हेविश्वत्रयाधीश जिनेश सूक्ष्मो नावतःपुजलपरावर्तःस्यात् ॥१०॥ ॥ शार्दूलविक्रीडितम् ॥ नानापुलपुजलावलिपरावर्ताननन्तानहं । . पूरं पूरमियच्चिरं कियदशं बाढं दृढं नोढवान् ॥ दृष्ट्वा दृष्टचरं जवन्तमा न्यार्थयामि प्रनो। तस्मान्मोचय रोचय यःश्रियं प्रापय ॥१२॥ नाना-हे नाथ अशं असुखं उढवान् न प्राप्तवान् किंकृत्वा नाना अनेके -.. .-Gate... . .

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412