SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ LEAGG..-- - - vanistan/totaasD AAADATANDARDEDD/EDA प्राङ्मरणे:सर्वेषामपि तेषां यः क्रमाक्रमेण संश्लेषः नावे सूक्ष्मः सोनूजिनेश विश्वत्रयाधीश ॥ १० ॥ ___ प्राङिति---एकैकं कर्मपुजलरसन्नेदं स्पृष्ट्वा तदनु द्वितीयम् इतिक्रमेणाष्ठरसकर्मपुजलान् सर्वान् । क्रमेण स्पृष्ट्वा मुञ्चति तदा हेविश्वत्रयाधीश जिनेश सूक्ष्मो नावतःपुजलपरावर्तःस्यात् ॥१०॥ ॥ शार्दूलविक्रीडितम् ॥ नानापुलपुजलावलिपरावर्ताननन्तानहं । . पूरं पूरमियच्चिरं कियदशं बाढं दृढं नोढवान् ॥ दृष्ट्वा दृष्टचरं जवन्तमा न्यार्थयामि प्रनो। तस्मान्मोचय रोचय यःश्रियं प्रापय ॥१२॥ नाना-हे नाथ अशं असुखं उढवान् न प्राप्तवान् किंकृत्वा नाना अनेके -.. .-Gate... . .
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy