SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ १० ॥१८॥ PRVAINEEVANVelavalesavitewide- | खोए सुहुमजीवा जे पविस्सन्ति। ते ढुंतसंखलोए पएस तुला असंखिज्जा” एकस्मिन् अङल नूमिस्थाने असंख्याता श्राकाशप्रदेशा झेयाः यतः "सुहुमोथ होइकालो तत्तो सुहुमयरं हवा खित्तं | अंगुलसेढीमित्ते उसप्पिणिड असंखिज्जा ” तेन्योपि पृथिव्यादिजीवेन्यः सूक्ष्माग्निदेहे पूर्वप्रवि या पृथिव्यादयः सन्ति ये जीवास्तेजीवा प्रविश्यमानजीवेन्यः पूर्वप्रविष्टा असंख्यातगुणेनाधिकाः। पूर्वप्रविष्टेच्योपि जीवेन्योसंख्यात गुणेनाधिकाः सूक्ष्माग्निकायिकानां कायस्थितिः असंख्यातं कालं यावद्वन्हिकाये उत्पद्यते पुनर्मुत्युः पुनरुत्पत्तिरेवमसंख्यातं कालं यावत्झेयम् अग्निका| यिकेन्योऽ संख्यातगुणेनाधिकानि संयमस्थानानि तेन्योपि नानाजीवानाश्रित्य वा संयमपरिणा माःसंयमन्नेदाः । समस्तलोकाकाशप्रदेशपरिसंख्यान् अनुनागबंधहेतून क्रमाक्रमान्यां म्रियतो नावस्थूलपुजलपरावर्तःस्यात् । अनुनागबन्धस्थानानिच प्रत्येकं २ असंख्यातगुणेनाधिकानि सं-|||॥१८४॥ | यमपरिणामा अनुनागबन्धाश्च तत्तुल्या नवन्ति अष्टानां कर्मपरमाणूनां ये रसा नेदास्ते असंख्याता | वर्तन्ते तान् कर्मपुजलान् रसविशेषान् निबध्य २ स्पृष्ट्वाश् मुञ्चति तदा बादरनावपुजलपरावर्तःस्यात् || e0aintricatuivaravateRAIN
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy