________________
आ. चै० ॥१८५
cataBEINSapana
|| पुजलाःकाल विशेषास्तेषां पुजलानां तसंखलोए पास्तासां श्रेणीनां परावर्ता गृहीतपूर्वमोच-|
नानि तान् पुनःकिः अनन्तान् अनन्ततः यतः “सुहात् एतत्परिमाणं चिरकालं पूरयित्वा | हे प्रनो अधुना नवन्तं दृष्ट्वा नक्त्याऽर्थः तेन्योथियामि किंवि० पूर्व दृष्टो दृष्टचरस्तं किं प्रार्थ|| यामि तदेवाह तस्मादसुखात मोचय खचरणं रोचय श्रेयसो मोक्षस्य श्रियं प्रापय ॥ ११ ॥ | तश्री वृहत्तपागलाचार्ययुगप्रधान सूरीश्वरकृतः पुजलपरावर्तस्तवः संपूर्णः ॥
॥आदिजिनचैत्यवन्दनम् ॥ जयत्यादिमतीर्थेश स्त्रिलोकीमङलद्रुमः ॥ श्रेयःफलं सदालोका यथा लोकाऊपासते ॥ १॥ श्रीमन्नान्निकुलादित्यमरुदेव्यङज प्रनो ॥ संसाराब्धिमहापोत जय त्वं वृषनध्वज ॥२॥ नमस्ते । | जगदानन्द मोक्षमार्गविधायक ॥ जैनेन्ज विदिताशेषनाव तद्नावनायक ॥ ३॥ प्रदीणाशेष
॥१८५॥ | संस्कार विस्तार परमेश्वर ॥ नमस्ते वापथातीत त्रिलोकनरशेखर ॥४॥ नवाब्धिपतितानन्तसत्वसंसारतारक ॥ घोरसंसारकान्तारसार्थवाह नमोस्तु ते ॥५॥ इत्यादिजिनचैत्यवन्दनम् ।।
Amawasaavansenamepasasewanapanesotosant
au/REDERARMS