SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ Panveranamanuevonp/new/DEmaanpappeneone ॥ श्री शंखेश्वरपार्श्वनाथस्तुतिः॥ (त्रिनडी बन्दः) शिवसुखदातारं विश्वाधारंसौख्याकारं नेतारं जितमदनविकारं करुणागारं हत| रिपुवारं जेतारम्॥ कृतनवनिस्तारं परमोदारं स्तवनापारंत्रातारं, गुणपारावार कीर्तिस्फारं केवलधार । धातारम्॥१॥आनन्दासक्तं तोषितनक्तं उद्मवियुक्तं सुव्यक्तं, मदमत्सरमुक्तं तारणसक्तं विषयविरक्त शिवरक्तम्॥अव्याहतन्नधैर्यगिरी क्षमासमुद्रं सन्मुझं, मुखनिर्जितचन्दं प्रणतसुरेन्दं महामु. नी निस्तन्त्रम् ॥ ॥ सुखदायिस्मरणं पुखितशरणं वन्दितचरणं विगतरणं, कृतदानोधरणं | कलिमलहरणं विमलीकरणं प्रवरपदम् ॥ प्रकटीकृत विनयं दर्शितसुनयं प्रवचननिलयं सुगुणमयं ह्यगणितगुणनिचयं मुनिजनहृदयं पार्श्वजिनं च पितनयम् ॥ ३॥ इतिश्रीशंखेश्वरस्तुतिः ॥ ॥श्री पार्श्वच शकस्तवाष्टकम् ॥ चतुरशीतिगणाधिकविश्रुता दर्गदम्बकपकिताः । निविमसंयमसाधनतत्परा | गुरुतपोगणनारधुरंधराः ॥१॥ श्रम वासव प्रकरगीतगुणा विशदाशयाः ॥ श्रनु eacon@neonasana/mo/09/ocover P
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy