SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ या. श० AREEDEDD पा. coupsapanaccouTStones O | चरेप्सितदानसुरद्रुमा विजयिनो गुरवः ॥२॥ वाक्यं यदीयं प्रथितं प्रधानं चारुत्वः माधुर्यसुधासमानम् ॥ नानाविधग्रन्थरसादौ तदीयो प्रणमामि कामम् ॥३॥ ग्रामे || | श्रीपुरनेदने जलनिधौ कान्तारदुर्गे वटे, सं गणे बिलेशयमुखे शार्दूलनीराग्निषु ॥ इत्येवं विषमस्थलेषु पुरुषा ध्यायन्ति ये नावतस्तेषांख्यकरा नवन्ति गुरुवः श्रीपार्श्वचन्ता वराः ॥४॥ रोगाम्लोवन्हिनागाहवकरिमृगपावन्धमातङसंख्यक्रूराघातङ्कवर्गाः स्मरणसुकरणान्नामधेयस्य । साधोः ॥ श्रीमत्पार्श्वेन्फुसूर्दिनकर किरणाधान्तवारा यथोग्राः सर्वे यान्त्याशु नाशं शिवसुख- || निवहाः सुन्दराः संजवन्ति ॥ ५॥ आराधितो देवमणिर्ददाति चित्तेष्टासधि खवु सेवकानाम् , तस्मादलं श्रीगुरुपार्श्वचजः खान्तप्सितं पूरयतीह सद्यः॥६॥ मुण्णाति दुःखानि शिवं तनोति पुष्णाति || | शर्माणि रमां चिनोति ॥ कीर्ति प्रसूते विदधाति धर्म श्रीपार्श्वचन्द्रामलसूरिनाम ॥ ७॥ कल्याण राजीवनतोयदानान् नव्यात्मनां, 'वाछितदत्तलानान् ॥ श्रीसाधुरत्नोदितशिष्यशिष्टान् संस्तौमि II निप्रेमचन्द्रः ॥ ७ ॥ इति श्रीपार्श्वचन्द्रसूरीश्वरशक्रगुरुस्तवाष्टकं संपूर्णम् ॥ Go /oDamaaseBAR
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy