SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ प० ॥१८३॥ Velamoroustiavanaom/Aawnance/ekamvaavaasna | क्षेत्रस्थूलपुजलपरावर्तः स्यात् ॥ ५॥ प्राग् मृत्युनिः क्रमेण च लोकाकाशप्रदेशसंस्पर्शः मम यो जनि स स्वामिन् देत्रे सूक्ष्मस्तदावर्तः ॥६॥ प्रागिति-(यदायात्मा) लोके श्राकाशप्रदेशाः तेषां संस्पर्शः क्रमेण प्रागमृत्युजिर्वा नवती| तिशेषः ( यावता कालेन स्पृशति) तत्र मम योऽजनि जातः सः हे खामिन् क्षेत्रे सूक्ष्मस्तेषामावर्तः | क्षेत्रसूक्ष्मपुजलपरावर्तः स्यात् ॥ ६॥ मम सकलकालसमयान् संस्पृशतोऽतीतमृत्युनिाथ ॥ अक्रमतःकमतश्च स्थूलः काले तदावर्तः ॥ ७ ॥ ममेति-हे नाथ सकंलाः कालस्योत्सर्पिएयवसर्पिण्योः समयास्तान् अतीतमृत्युनि मरणैः || She क्रमाक्रमाभ्यां संस्पृशतो मम (जीवस्य ) स्थूलः कालपुजलपरावर्तः स्यात् ॥ ७ ॥ meance/amastDAEOraoratoanawanemendra
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy