Book Title: Surdipikadi Prakaran Sangraha
Author(s): Purvacharyadi, Mangaldas Lalubhai
Publisher: Mangaldas Lalubhai
View full book text
________________
VaauDDARDARD/
रङ्गो नाय्यस्थानं तत्र संगतः स्थितः कस्मात् मोहोऽज्ञानं सएव प्ररोहोङ्करस्तस्य रोदो वृद्धि स्त- ||8|| प. पु. || स्मात् कश्व नटश्व कियन्तं कालं ब्रान्तमनन्तानन्तं कालं सिद्धान्तनाषया सर्वत्रचतुःपल्यदृष्टान्ते||| नानन्तं शेयम् । किंनूतः षट्सु पृथ्व्यादिषु कायेषु कृतः कायं शरीरं येन सः ॥५॥
__ औदारिकवैक्रियतैजसनाषाप्राणचित्तकर्मतया ॥
सर्वाणुपरिणतो मे स्थूलोऽनूत् पुद्गलावर्तः ॥ ३ ॥ श्रौदारिकेति-ौदारिकपुजलपरावर्तश्चतुर्की व्यतः देवतः कासतो नावतश्च एकैकोपि द्विधा सूदमबादरनेदतः । औदारिकशरीरेण वैक्रियशरीरेण कार्मणशरीरेण वा नाषान्नप्राणचितैर्वा सर्वान् चतुर्दशरज्जूगतपरमाणून् परिणतः। औदारिके दिनसप्तकेन स्पृशति तदा मे मम || पुजलावर्तः स्थूलः अव्यस्थूलोऽजूत् ॥ ३॥
D/store/UDASUDESOD
DDESSOCTOB000
117

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412