Book Title: Surdipikadi Prakaran Sangraha
Author(s): Purvacharyadi, Mangaldas Lalubhai
Publisher: Mangaldas Lalubhai

View full book text
Previous | Next

Page 399
________________ ranspace/Sapnearesasuparuvanes ॥ श्रीपुद्गलपरावर्तस्तवः॥ श्रीवीतराग जगवंस्तव समयालोकनं विना ऽनूवन् ॥ जव्ये क्षेत्रे काले जावे मे पुजवावर्ताः ॥ १ ॥ श्रीवीतरागेति-हे श्रीवीतराग हे नगवन् मे मम पुजलानामावर्ताः परावर्ता श्रवन् कस्मिन् विषये प्रव्ये द्रव्यविषये क्षेत्रे क्षेत्रविषये काले कालविषये नावे नावविषये कथमनूवन् तव समयस्य सिद्धान्तस्यावलोकनं विचारणं विना ॥ आर्याबन्दः॥ १ ॥ मोहप्ररोहरोहान्नट इव नवरङ्गसङ्गतः स्वामिन् ॥ कालमनन्तानन्तं ब्रान्तः षट्कायकृतकायः॥२॥ मोहेति-हे खामिन् (अहं ) ब्रान्त एकस्मानवाद् द्वितीयादिषु प्राप्तः नवः संसार एव है। SADANGDAMD/AAMDADVERTEBAAD/amasaavanapaswana e

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412