Book Title: Surdipikadi Prakaran Sangraha
Author(s): Purvacharyadi, Mangaldas Lalubhai
Publisher: Mangaldas Lalubhai
View full book text
________________
NDEtawa
VOR Getraws/6comsareaamerease
पारदृश्वा शुनोदर्को नययुः शब्दवारिधः
ऋभिवृद्धिनिधिःसिद्धिं भजते पार्श्वसेवकः ॥ ६॥ पारदृश्वेति-पार्श्वस्यसेवकः श्रीपार्श्वनाथस्योपासकः सिद्धिं शहनवेऽणिमादिकं परनवे मुक्तिं नजते प्राप्नोतीत्यर्थः । कीदृशः शब्दवारिधेः शब्दसमुजस्य व्याकरणस्य उपलक्षणत्वात् सर्व शास्त्रस्य पारदृश्वा पारगामी नवति पुनः की० शुनः उदर्कः उत्तरकालो यस्य पुनः की० नययुः नयंयातीति नयवत्सलः पुनःकी ऋद्धिवृद्धिनिधिः ऋद्धिवृध्योःसमद्रः ॥६॥
पादप्रसाद पार्श्व स्य श्रीमतो हि ममैनस:
प्रक्रियां तस्य कृत्स्नस्य यस्मात् क्वेशो जव नवे ॥ ७ ॥ पादेति-हे पार्श्व हे पादप्रसाद हि निश्चितं श्रीमतो विद्यमानस्य कृत्स्नस्य तस्य ममैनसः मम पापस्य प्रक्रियां दुःखोत्पादनरूपां क्रियां स्य अन्तंकुरु । षोन्तकर्मणीत्यस्य देवादिकस्य लो
s eeranaarawatsse/esaavi.esew/ited

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412