SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ VaauDDARDARD/ रङ्गो नाय्यस्थानं तत्र संगतः स्थितः कस्मात् मोहोऽज्ञानं सएव प्ररोहोङ्करस्तस्य रोदो वृद्धि स्त- ||8|| प. पु. || स्मात् कश्व नटश्व कियन्तं कालं ब्रान्तमनन्तानन्तं कालं सिद्धान्तनाषया सर्वत्रचतुःपल्यदृष्टान्ते||| नानन्तं शेयम् । किंनूतः षट्सु पृथ्व्यादिषु कायेषु कृतः कायं शरीरं येन सः ॥५॥ __ औदारिकवैक्रियतैजसनाषाप्राणचित्तकर्मतया ॥ सर्वाणुपरिणतो मे स्थूलोऽनूत् पुद्गलावर्तः ॥ ३ ॥ श्रौदारिकेति-ौदारिकपुजलपरावर्तश्चतुर्की व्यतः देवतः कासतो नावतश्च एकैकोपि द्विधा सूदमबादरनेदतः । औदारिकशरीरेण वैक्रियशरीरेण कार्मणशरीरेण वा नाषान्नप्राणचितैर्वा सर्वान् चतुर्दशरज्जूगतपरमाणून् परिणतः। औदारिके दिनसप्तकेन स्पृशति तदा मे मम || पुजलावर्तः स्थूलः अव्यस्थूलोऽजूत् ॥ ३॥ D/store/UDASUDESOD DDESSOCTOB000 117
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy