SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ सेव्यमानं त्रिलोके नवं जूरिविस्तीर्णदानम् ॥ नमन्नाकिनागेन्द्रसंपूज्यदेहं सदा श्रीमहावीरदेवं स्तुवेऽहम् ॥ ३ ॥ विषव्यालवेतालदोषैरजेयं सदानोगसौभाग्यन्नागैरमेयम् ॥ कृताशेषनव्या लिमाङ्गल्यगेहं सदा श्रीमहावीरदेवं स्तुवेदम् ॥ ४ ॥ एवं महावीरजिनाधिराजं जक्त्यानिशं येनविनः स्तुवन्ति ॥ कल्याणमालाकलितं त्रिलोके ते शाश्वतं सौख्यन्नरं लनन्ते ॥ ५ ॥ इति श्रीमनागपुरीय वृहत्तपागछाधिराज श्रीपार्श्वेन्दुसूरिकृता श्रीमहावीरस्तुतिः समाप्ता ॥ ॥ श्रीपार्श्वनाथस्तुतिः ॥ ॥ भुजङ्गप्रयातम् ॥ जगन्मएकले मस्यमालानिधाने प्रधाने सुदेशेऽवतीर्णः सुरडुः ॥ कृपालुः स्थितो जालपादे पुरेऽस्मिन् मनोवांछितार्थप्रदः पार्श्वनाथः ॥ १ ॥ प्रस्त्वं मया वीक्षितो नक्तिनाजाधुनालोचना नन्दराकेयराजा ॥ विजेजीयसे तीर्थनाथः सुपाथस्तमः पङ्कसंहारिणे शुद्धगाथः ॥ २ ॥ जिनाधीश ते मूर्ति रेषेन्डुरेखा यशः शालिनी पन्नताशेषलेखा ॥ प्रमोदं विधत्तेऽनिशं नाथ चेतश्वकोरस्य मे
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy