Book Title: Surdipikadi Prakaran Sangraha
Author(s): Purvacharyadi, Mangaldas Lalubhai
Publisher: Mangaldas Lalubhai

View full book text
Previous | Next

Page 392
________________ B मस्तु ॥१७८ सर्वाङ्गं रोम्णामुजमस्तं परितन्वती विस्तारयन्ती पुनः कथं नानावृत्तानां निवेशस्तेन पेशलतराणि ||मस्तु रम्यतराणि तैः छन्दोनिरितिशेषः कथंजूतैः गुप्ता क्रिया येषु तानि तैः युक्ताम् ॥ २५॥ इतिश्रीमन्नागपुरीयवृहत्तपागाधिराजयुगप्रवरप्रखरपएिमतसमाराधिताचार्यश्रीपार्श्वविधुसू. रीश्वरसंतानीयमहामहोपाध्यायश्रीसागरचन्द्रमुनिराजेन कृता क्रियागुप्तवृत्तैः श्रीचतुर्विंशतिजिनस्तुतयस्समाप्ताः॥ map/OPERMANBus/9Dusase/100/B/sten asavitavitha/MaVetes/asavavAsavataavaareGAR ॥ श्रीमहावीरस्तुतिः॥ ॥ भुजङ्गप्रयातम् ॥ ___ जगत्कल्पना कल्पवृक्षोपमानं लसत्केवलज्ञानलक्ष्मीनिधानम् ॥ महानन्दशोनाकरं स्वर्ण- ॥१७८३ | देहं सदा श्रीमहावीरदेवं स्तुवेऽहम् ॥ १ ॥ तपोलब्धिसंप्राप्तसंसारपारं हतानेकरिनावारिवारम् ॥ शुनध्यानतेजोजितानङ्गदेहं सदा श्रीमहावीरदेवं स्तुवेऽहम् ॥ २॥ सुराणामधीशै रलं | ||

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412