Book Title: Surdipikadi Prakaran Sangraha
Author(s): Purvacharyadi, Mangaldas Lalubhai
Publisher: Mangaldas Lalubhai
View full book text
________________
क्रि.जि०
१९७२
Vo90/900/40000
वत् सुन्नगौ सुन्दरी पुनःकिः । सकला याः श्रियः संपदस्तासां निवासौ ॥ अतः हेतोरदं नियतं || कि जि० निश्चितंशुनानां मङ्गलानां अनाजनमपात्रं जातः॥ ए॥
॥दुतविलम्बितछन्दः॥ खरतराघनिदाघनवक्कमप्रशमवारि ददे वनतात्मनाम् ।
जगवता नवता शुनमद्लुतं चरितपूतमहीतल शीतल ॥ १० ॥ ___ खरेति-चरितेन पूतं पवित्रितं । महोतलं येन तत्सम्बुद्धौ हे शीतल जगवता पूज्येन नवता | त्वयाऽवनतात्मनां नमस्कुर्वतां शुन्नं ददे दत्तम् । सुदादान इत्यस्य कर्मणिलिमेकवचनम् । कथंभूतं शुन्नम् खरतरं कर्कशं यद् अघ पापं तदेव निदाघो ग्रीष्मः तस्य नवक्लमः जन्मग्लानिः तस्य प्रशमे शान्तौ वारि जलं । पुनः किं । अजुतमाश्चर्यजनकम् ॥
॥उपेन्द्रवजाछन्दः॥ जलाञ्जलिं दातुमना जन त्वं बलीयसे चेद्भवशात्रवाय ।
NONNISININ
/Bewanapanog/pa/
॥१७॥
pdM

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412