Book Title: Surdipikadi Prakaran Sangraha
Author(s): Purvacharyadi, Mangaldas Lalubhai
Publisher: Mangaldas Lalubhai
View full book text
________________
जि०
॥१७३
VandanaupaneansDAMDARPecentDADARSAPA
॥ गुणमणिनिकरछन्दः॥ निरुपधिपरहितवितरणनिरत त्वमसमशमधन निधनविरहित ।
विमल विमलतमगुणगणविनवैःसकलजुवनतलवदनतिलकताम् ॥१३॥ निरुपधीति-निर्गता उपधिर्यस्मिन् कर्मणि यथा परेषां हितं तस्य दाने निरतःतत्सम्बुद्धौ ॥ समो गुरुतरःशमःशान्तिः सा धनं यस्य तत्सम्बुद्धौ निधनं मरणं तेन विरहितःतत्संग अतिशयने | विमला गुणास्तेषां गणःसमूहस्तस्य विजुः तत्सं०। हे विमल जिन त्वं सकलं यद् जुवनतलं तदेव | वदनं तस्य तिलकतां विशेषतामैः आगाः। श्णगतावित्यस्य लङो मध्यमैकवचनम् ॥ १३ ॥
॥ वागताछन्दः॥ शीतदीधितिकवारुचिरामा त्वद्गुणावलिरनन्तजिनेश । या न कृत्स्नजगतामपिकुदो मादृशां कथमसौ कलनीया ॥ १४ ॥
manupampeganepontenceanceanpawanpan
॥१७३॥

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412