________________
जि०
॥१७३
VandanaupaneansDAMDARPecentDADARSAPA
॥ गुणमणिनिकरछन्दः॥ निरुपधिपरहितवितरणनिरत त्वमसमशमधन निधनविरहित ।
विमल विमलतमगुणगणविनवैःसकलजुवनतलवदनतिलकताम् ॥१३॥ निरुपधीति-निर्गता उपधिर्यस्मिन् कर्मणि यथा परेषां हितं तस्य दाने निरतःतत्सम्बुद्धौ ॥ समो गुरुतरःशमःशान्तिः सा धनं यस्य तत्सम्बुद्धौ निधनं मरणं तेन विरहितःतत्संग अतिशयने | विमला गुणास्तेषां गणःसमूहस्तस्य विजुः तत्सं०। हे विमल जिन त्वं सकलं यद् जुवनतलं तदेव | वदनं तस्य तिलकतां विशेषतामैः आगाः। श्णगतावित्यस्य लङो मध्यमैकवचनम् ॥ १३ ॥
॥ वागताछन्दः॥ शीतदीधितिकवारुचिरामा त्वद्गुणावलिरनन्तजिनेश । या न कृत्स्नजगतामपिकुदो मादृशां कथमसौ कलनीया ॥ १४ ॥
manupampeganepontenceanceanpawanpan
॥१७३॥