SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ जि० ॥१७३ VandanaupaneansDAMDARPecentDADARSAPA ॥ गुणमणिनिकरछन्दः॥ निरुपधिपरहितवितरणनिरत त्वमसमशमधन निधनविरहित । विमल विमलतमगुणगणविनवैःसकलजुवनतलवदनतिलकताम् ॥१३॥ निरुपधीति-निर्गता उपधिर्यस्मिन् कर्मणि यथा परेषां हितं तस्य दाने निरतःतत्सम्बुद्धौ ॥ समो गुरुतरःशमःशान्तिः सा धनं यस्य तत्सम्बुद्धौ निधनं मरणं तेन विरहितःतत्संग अतिशयने | विमला गुणास्तेषां गणःसमूहस्तस्य विजुः तत्सं०। हे विमल जिन त्वं सकलं यद् जुवनतलं तदेव | वदनं तस्य तिलकतां विशेषतामैः आगाः। श्णगतावित्यस्य लङो मध्यमैकवचनम् ॥ १३ ॥ ॥ वागताछन्दः॥ शीतदीधितिकवारुचिरामा त्वद्गुणावलिरनन्तजिनेश । या न कृत्स्नजगतामपिकुदो मादृशां कथमसौ कलनीया ॥ १४ ॥ manupampeganepontenceanceanpawanpan ॥१७३॥
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy