SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ aanaaaaasansomnawanp/am/asanasanvaad वितीर्णलोकत्रयकं पनाय श्रेयांसमश्रस्तरसस्तदानीम् ॥११॥ जलेति-हे जन संसारिन् बलीयसे बलिष्ठाय नव एव शात्रवःतस्मै संसारारये चेद्यदि त्वं जलाखलिं दातुं मनो यस्य तादृशः वर्तसे तदानीमश्रस्तरसः सदानुरागःसन् श्रेयांसं जिनं पनाय स्तुहि | पन व्यवहारे स्तुतौ च इत्येतस्य लोम्मध्यमैकवचनम्। कथंभूतं श्रेयांसं वितीर्ण दत्तं लोकानां त्रयं | तस्मै कं सुखं येन तं ॥ ११॥ ॥स्रग्विणीछन्दः॥ . स्वामिनः किनराणां नराणां च ये स्वर्गिणो येसुरैश्वर्यनाजश्च ये। प्राप्य सर्वेप्यपूर्विकां सर्वदा ते नवत्पूजने वासुपूज्यप्रनो ॥१२॥ खामिन इति-हे वासुपूज्यप्रनो ये।कन्नराणां च ये नराणां स्वामिनः च ये स्वर्गिणो देवाये | ऐश्वर्य नजन्ति ते सर्वेऽपि सर्वदा निरन्तरं नंवतः पूजनं तस्मिन् अहंपूर्विकां प्राप्य येसुः उद्यम चक्रुः यसी प्रयत्ने इत्यस्य लिटः प्रथमबहुवचनम् ॥ १२ ॥ yaBADSe/menue/aMD/MM /ODAIVAR/tanavar
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy