Book Title: Surdipikadi Prakaran Sangraha
Author(s): Purvacharyadi, Mangaldas Lalubhai
Publisher: Mangaldas Lalubhai

View full book text
Previous | Next

Page 383
________________ SNINGEN शीतेति-हेअनन्तजिनेश या तव गुणानामावलिः श्रेणिः कृत्स्नजगतां समस्तजगतामपि कुक्षौ जठरे न अमात् न ममौ । मा माने इत्यस्य बुङःप्रयमेकवचनम् । कथंजूता त्वद्गुणाशाताःदी | धितयो यस्य तस्य चन्द्रस्य कला तद्वत् रुचिरा। असौ त्वद्गुणावलिःमादृशां कथं कलनीया गणयितुं योग्या नवेदिति शेषः ॥ १४ ॥ ॥रुचिराछन्दः॥ चिरार्जितासुचरितपित्तजन्मनागुरूप्मणा प्रतिकलमाकुलीकृता। गिरं पयोमधुरतां निपीय ते शरीरिणो जिनवरधर्म निर्टत्तिम् ॥१५॥ चिरेति-दे जिनवरधर्म हे धर्मजिनेन्छ । शरीरिणो देहिनस्ते तब पयोदुग्धमिव मधुरता माधुर्यं यस्यास्तां गिरं वाणी निपीय सादरं श्रुत्वा निवृत्ति मोक्षमाः । इण् गतावित्यस्य खुङः प्रथमबहुवचनम् । जग्मुः। कथं शरी०चिरमार्जितमसुचरितं पापं तदेव पित्तं तापस्तस्मात् जन्म यस्य तेनोष्मणा धर्मणा प्रतिकलं प्रतिक्षणमाकुलीकृता विधुरतां प्रापिताः ॥ १५ ॥ Anwar Mer -

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412