Book Title: Surdipikadi Prakaran Sangraha
Author(s): Purvacharyadi, Mangaldas Lalubhai
Publisher: Mangaldas Lalubhai
View full book text
________________
NDIANEDENIEarnasamavasacan
मृगेति-हे निर्मम सुव्रत प्रनो मुनिसुव्रत जिन यदि त्वं रुची कान्त्यां मृगनानेः कस्तूरिकायाः सनानितां साम्यं अपुषः पुष्टिमकार्षीत् । पुष्पुष्टावित्यस्य बुङ्मध्यमैकवचनम् । ननु निश्चितं निर्मलः आत्मा वपु र्येषां तेषामुपमानत्वमधिकगुणत्वं कथमुपागतः प्राप्तः ॥ २० ॥
॥वैतालिकाछन्दः॥ भवतःक्रमाङ्गलिनखावलीनिर्गतैरजनीश्वरोज्वलतरैःप्रनाजालकैः । जगवन्नमे नमनशालिनां मौलिषु स्मितमालतोकुसुममालिकालङ्कतिः ॥२१॥
जवत इति-हे लगवन्नमे नमिजिन नमनेन शालन्ते शोजन्ते तेषां मौलिषु नवतस्तव क्रमयोः पादयोरङलयस्तेषां नखावली तस्या निर्गतानि तैः प्रनायाः जालकानि समूहाः तैः स्मितानि विकसितानि मालत्याः कुसुमानि तेषां मालिका श्रेणिः तस्या अलङ्कतिरजनि । जनी प्रापुर्जावे इत्यस्य खुप्रथमैकवचनम् । कथं प्रना० ईश्वरः शंजुः तत् उज्वलतरैः विशदैः ॥१॥
avuppeevatmavitavatamavasayanam
d
v asge/apemawaaaaa
Case

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412